Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 117

  1 [य]
      इमे वै मानवा लॊके भृशं मांसस्य गृद्धिनः
      विसृज्य भक्षान विविधान यथा रक्षॊगणास तथा
  2 नापूपान विविधाकाराञ शाकानि विविधानि च
      षाडवान रसयॊगांश च तथेच्छन्ति यथामिषम
  3 तत्र मे बुद्धिर अत्रैव विसर्गे परिमुह्यते
      न मन्ये रसतः किं चिन मांसतॊ ऽसतीह किं चन
  4 तद इच्छामि गुणाञ शरॊतुं मांसस्याभक्षणे ऽपि वा
      भक्षणे चैव ये दॊषास तांश चैव पुरुषर्षभ
  5 सर्वं तत्त्वेन धर्मज्ञ यधावद इह धर्मतः
      किं वा भक्ष्यम अभक्ष्यं वा सर्वम एतद वदस्व मे
  6 [भ]
      एवम एतन महाबाहॊ यथा वदसि भारत
      न मांसाद अरम अत्रान्यद रसतॊ विद्यते भुवि
  7 कषतक्षीणाभितप्तानां गराम्यधर्मरताश च ये
      अध्वना कर्शितानां च न मांसाद विद्यते परम
  8 सद्यॊ वर्धयति पराणान पुष्टिम अग्र्यं ददाति च
      न भक्षॊ ऽभयधिकः कश चिन मांसाद अस्ति परंतप
  9 विवर्जने तु बहवॊ गुणाः कौरवनन्दन
      य भवन्ति मनुष्याणां तान मे निगदतः शृणु
  10 सवमांसं परमांसैर यॊ विवर्धयितुम इच्छति
     नास्ति कषुद्रतरस तस्मान न नृशंसतरॊ नरः
 11 न हि पराणात परियतरं लॊके किं चन विद्यते
     तस्माद दयां नरः कुर्याद यथात्मनि तथा परे
 12 शुक्राच च तात संभूतिर मांसस्येह न संशयः
     भक्षणे तु महान दॊषॊ वधेन सह कल्पते
 13 अहिंसा लक्षणॊ धर्म इति वेद विदॊ विदुः
     यद अहिंस्रं भवेत कर्म तत कुर्याद आत्मवान नरः
 14 पितृदैवतयज्ञेषु परॊक्षितं हविर उच्यते
     विधिना वेद दृष्टेन तद भुक्त्वेह न दुष्यति
 15 यज्ञार्थे पशवः सृष्टा इत्य अपि शरूयते शरुतिः
     अतॊ ऽनयथा परवृत्तानां राक्षसॊ विधिर उच्यते
 16 कषत्रियाणां तु यॊ दृष्टॊ विधिस तम अपि मे शृणु
     वीर्येणॊपार्जितं मांसं यथा खादन न दुष्यति
 17 आरण्याः सर्वदौवत्याः परॊक्षिताः सर्वशॊ मृगाः
     अगस्त्येन पुरा राजन मृगया येन पूज्यते
 18 नात्मानम अपरित्यज्य मृगया नाम विद्यते
     समताम उपसंगम्य रूपं हन्यान न वा नृप
 19 अतॊ राजर्षयः सर्वे मृगयां यान्ति भारत
     लिप्यन्ते न हि दॊषेण न चैतत पातकं विदुः
 20 न हि तत्परमं किं चिद इह लॊके परत्र च
     यत सरेष्व इह लॊकेषु दया कौरवनन्दन
 21 न भयं विद्यते जातु नरस्येह दयावतः
     दयावताम इमे लॊकाः परे चापि तपस्विनाम
 22 अभयं सर्वभूतेभ्यॊ यॊ ददाति दयापरः
     अभयं तस्य भूतानि ददतीत्य अनुशुश्रुमः
 23 कषतं च सखलितं चैव पतितं कलिष्टम आहतम
     सर्वभूतानि रक्षन्ति समेषु विषमेषु च
 24 नैनं वयालमृगा घनन्ति न पिशाचा न राक्षसाः
     मुच्यन्ते भयकालेषु मॊक्षयन्ति च ये परान
 25 पराणदानात परं दानं न भूतं न भविष्यति
     न हय आत्मनः परियतरः कश चिद अस्तीति निश्चितम
 26 अनिष्टं सर्वभूतानां मरणं नाम भारत
     मृत्युकाले हि भूतानां सद्यॊ जायति वेपथुः
 27 जातिजन्म जरादुःखे नित्यं संसारसागरे
     जन्तवः परिवर्तन्ते मरणाद उद्विजन्ति च
 28 गर्भवासेषु पच्यन्ते कषाराम्ल कटुकै रसैः
     मूत्र शलेष्म पुरीषाणां सपर्शैश च भृशदारुणैः
 29 जाताश चाप्य अवशास तत्र भिद्यमानाः पुनः पुनः
     पाट्यमानाश च देश्यन्ते विवशा मांसगृद्धिनः
 30 कुम्भी पाके च पच्यन्ते तां तां यॊनिम उपागताः
     आक्रम्य मार्यमाणाश च भराम्यन्ते वै पुनः पुनः
 31 नात्मनॊ ऽसति परियतरः पृथिव्याम अनुसृत्य ह
     तस्मात पराणिषु सर्वेषु दयावान आत्मवान भवेत
 32 सर्वमांसानि यॊ राजन यावज जीवं न भक्षयेत
     सवर्गे स विपुलं सथानं पराप्नुयान नात्र संशयः
 33 ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम
     भक्ष्यन्ते ते ऽपि तैर भूतैर इति मे नास्ति संशयः
 34 मां स भक्षयते यस्माद भक्षयिष्ये तम अप्य अहम
     एतन मांसस्य मांसत्वम अतॊ बुद्ध्यस्व भारत
 35 घातकॊ वध्यते नित्यं तथा वध्येत बन्धकः
     आक्रॊष्टाक्रुश्यते राजन दवेष्टा दवेष्यत्वम आप्नुते
 36 येन येन शरीरेण यद यत कर्म करॊति यः
     तेन तेन शरीरेण तत तत पलम उपाश्नुते
 37 अहिंसा परमॊ धर्मस तथाहिंसा परॊ दमः
     अहिंसा परमं दानम अहिंसा परमस तपः
 38 अहिंसा परमॊ यज्ञस तथाहिस्मा परं बलम
     अहिंसा परमं मित्रम अहिंसा परमं सुखम
     अहिंसा परमं सत्यम अहिंसा परमं शरुतम
 39 सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम
     सर्वदानफलं वापि नैतत तुल्यम अहिंसया
 40 अहिंस्रस्य तपॊ ऽकषय्यम अहिंस्रॊ यजते सदा
     अहिंस्रः सर्वभूतानां यथा माता यथा पिता
 41 एतत फलम अहिंसाया भूयश च कुरुपुंगव
     न हि शक्या गुणा वक्तुम इह वर्षशतैर अपि
  1 [y]
      ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ
      visṛjya bhakṣān vividhān yathā rakṣogaṇās tathā
  2 nāpūpān vividhākārāñ śākāni vividhāni ca
      ṣāḍavān rasayogāṃś ca tathecchanti yathāmiṣam
  3 tatra me buddhir atraiva visarge parimuhyate
      na manye rasataḥ kiṃ cin māṃsato 'stīha kiṃ cana
  4 tad icchāmi guṇāñ śrotuṃ māṃsasyābhakṣaṇe 'pi vā
      bhakṣaṇe caiva ye doṣās tāṃś caiva puruṣarṣabha
  5 sarvaṃ tattvena dharmajña yadhāvad iha dharmataḥ
      kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me
  6 [bh]
      evam etan mahābāho yathā vadasi bhārata
      na māṃsād aram atrānyad rasato vidyate bhuvi
  7 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāś ca ye
      adhvanā karśitānāṃ ca na māṃsād vidyate param
  8 sadyo vardhayati prāṇān puṣṭim agryaṃ dadāti ca
      na bhakṣo 'bhyadhikaḥ kaś cin māṃsād asti paraṃtapa
  9 vivarjane tu bahavo guṇāḥ kauravanandana
      ya bhavanti manuṣyāṇāṃ tān me nigadataḥ śṛṇu
  10 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati
     nāsti kṣudrataras tasmān na nṛśaṃsataro naraḥ
 11 na hi prāṇāt priyataraṃ loke kiṃ cana vidyate
     tasmād dayāṃ naraḥ kuryād yathātmani tathā pare
 12 śukrāc ca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ
     bhakṣaṇe tu mahān doṣo vadhena saha kalpate
 13 ahiṃsā lakṣaṇo dharma iti veda vido viduḥ
     yad ahiṃsraṃ bhavet karma tat kuryād ātmavān naraḥ
 14 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate
     vidhinā veda dṛṣṭena tad bhuktveha na duṣyati
 15 yajñārthe paśavaḥ sṛṣṭā ity api śrūyate śrutiḥ
     ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate
 16 kṣatriyāṇāṃ tu yo dṛṣṭo vidhis tam api me śṛṇu
     vīryeṇopārjitaṃ māṃsaṃ yathā khādan na duṣyati
 17 āraṇyāḥ sarvadauvatyāḥ prokṣitāḥ sarvaśo mṛgāḥ
     agastyena purā rājan mṛgayā yena pūjyate
 18 nātmānam aparityajya mṛgayā nāma vidyate
     samatām upasaṃgamya rūpaṃ hanyān na vā nṛpa
 19 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata
     lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ
 20 na hi tatparamaṃ kiṃ cid iha loke paratra ca
     yat sareṣv iha lokeṣu dayā kauravanandana
 21 na bhayaṃ vidyate jātu narasyeha dayāvataḥ
     dayāvatām ime lokāḥ pare cāpi tapasvinām
 22 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ
     abhayaṃ tasya bhūtāni dadatīty anuśuśrumaḥ
 23 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam
     sarvabhūtāni rakṣanti sameṣu viṣameṣu ca
 24 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ
     mucyante bhayakāleṣu mokṣayanti ca ye parān
 25 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati
     na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam
 26 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata
     mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ
 27 jātijanma jarāduḥkhe nityaṃ saṃsārasāgare
     jantavaḥ parivartante maraṇād udvijanti ca
 28 garbhavāseṣu pacyante kṣārāmla kaṭukai rasaiḥ
     mūtra śleṣma purīṣāṇāṃ sparśaiś ca bhṛśadāruṇaiḥ
 29 jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ
     pāṭyamānāś ca deśyante vivaśā māṃsagṛddhinaḥ
 30 kumbhī pāke ca pacyante tāṃ tāṃ yonim upāgatāḥ
     ākramya māryamāṇāś ca bhrāmyante vai punaḥ punaḥ
 31 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha
     tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet
 32 sarvamāṃsāni yo rājan yāvaj jīvaṃ na bhakṣayet
     svarge sa vipulaṃ sthānaṃ prāpnuyān nātra saṃśayaḥ
 33 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām
     bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ
 34 māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham
     etan māṃsasya māṃsatvam ato buddhyasva bhārata
 35 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ
     ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute
 36 yena yena śarīreṇa yad yat karma karoti yaḥ
     tena tena śarīreṇa tat tat palam upāśnute
 37 ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ
     ahiṃsā paramaṃ dānam ahiṃsā paramas tapaḥ
 38 ahiṃsā paramo yajñas tathāhismā paraṃ balam
     ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham
     ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam
 39 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam
     sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā
 40 ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā
     ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā
 41 etat phalam ahiṃsāyā bhūyaś ca kurupuṃgava
     na hi śakyā guṇā vaktum iha varṣaśatair api


Next: Chapter 118