MAGGA VAGGA


273 )

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā; virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

274 )

Eseva ‚ maggo natthañño, dassanassa visuddhiyā; etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.

275 )

Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha; akkhāto vo ‚ mayā maggo, aññāya sallakantanaṃ ‚.

276 )

Tumhehi kiccamātappaṃ, akkhātāro tathāgatā; paṭipannā pamokkhanti, jhāyino mārabandhanā.

277 )

“Sabbe saṅkhārā aniccā”ti, yadā paññāya passati; atha nibbindati dukkhe, esa maggo visuddhiyā.

278 )

“Sabbe saṅkhārā dukkhā”ti, yadā paññāya passati; atha nibbindati dukkhe, esa maggo visuddhiyā.

279 )

“Sabbe dhammā anattā”ti, yadā paññāya passati; atha nibbindati dukkhe, esa maggo visuddhiyā.

280 )

Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto; saṃsannasaṅkappamano kusīto, paññāya maggaṃ alaso na vindati.

281 )

Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā; ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.

282 )

Yogā ve jāyatī bhūri, ayogā bhūrisaṅkhayo; etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca; tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.

283 )

Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ; chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

284 )

Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu; paṭibaddhamanova tāva so, vaccho khīrapakova mātari.

285 )

Ucchinda sinehamattano kumudaṃ sāradikaṃva; santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.

286 )

Idha vassaṃ vasissāmi, idha hemantagimhisu; iti bālo vicinteti, antarāyaṃ na bujjhati.

287 )

Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ; suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

288 )

Na santi puttā tāṇāya, na pitā nāpi bandhavā; antakenādhipannassa, natthi ñātīsu tāṇatā.

289 )

Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto; nibbānagamanaṃ maggaṃ, khippameva visodhaye.